शुभ देश काशी माहे…

शुभ देश काशी माहे दीपे नयरी वाणारसी वरी, प्रभु जन्म लीनाे तीर्थ कीनाे शुध्ध समक्ति अादरी & भल दशमी दिवसे…

पार्श्वनाथ भ. नुं चैत्यवंदन

ज्य चिंतामणि पार्श्वनाथ, ज्य त्रिभुवन जायाे; क्षत्रीयकुंडमां अवतर्याे, सुर नरपति गायाे......१ मृगपती लंछन पाउले, सात हाथनी काया; बहाेतेर वरसनुं आउखुं,…

पार्श्वनाथ परमातमा…

पार्श्वनाथ परमातमा, त्रेवीसमां जिनचंद, अागम निगम ज्ञाता प्रभु, टालक भव ना फंद 1 अहिलंछन नवकार तनु, नीलवरण मनाेहार, अश्वसेन कुलचंदलाे,…

पांचे ईन्द्रिय तणा…

पांचे ईन्द्रिय तणा, तेवीस विषय जान दुशत बावन भेद छे, विकार तणा मति मान 1 विषय विकार निवारीने, चउ महव्वय…

देवेन्द्रैः पूजितांघ्रि…

देवेन्द्रैः पूजितांघ्रि सजलघनतनुज्याेतिरूपाे जिनेन्द्रः सर्वज्ञाे वीतरागाे निजगुणरमणाे धर्ममूर्तिर्दमीशः भव्यानां कल्पवृक्षाे विविधसुखकराे विघ्नकर्मस्य हन्ता, साेऽयं शंखेश्वराे मे ददतु शिवसुखं सच्चिदानंदसार 1…

तीर्थनाथ त्रेवीसमां…

तीर्थनाथ त्रेवीसमां, परगट पारसनाथ पाेषवदी दशमी जनम, दिक्ख तीनसाे साथ 1 अश्वसेन राजा घरे, वामादेवी माय तुला राशी नव कर…

श्री पार्श्वेशं नौमि शंखेश्वरस्थम्

गोडीग्रामे स्थंभने चारुतीर्थे, जीरापल्यां पत्तने लोद्रवाख्ये, वाणारस्यां चापि विख्यातकीर्तिं, श्री पार्श्वेशं नौमि शंखेश्वरस्थम् ॥1॥ इष्टार्थानां स्पर्शने पारिजातं, वामादेव्या नन्दनं देववन्द्यम्,…

नित्य जाप जपीये पाप खपीये – स्वामि नाम शंखेश्वरो

सकल भविजन चमत्कारी, भारी महिमा जेहनो, निखिल आतम रमा राजीत, नाम जपीये तेहनो; दुष्ट कर्माष्ट गंजरी जे, भविक जन मन…

ॐ नमः पार्श्वनाथाय…

ॐ नमः पार्श्वनाथाय, विश्वचिंतामणीयते; ह्रीँ धरणेन्द्र-वैरूट्या-पद्मादेवी-युताय ते... ।।1।। शांति-तुष्टि-महापुष्टि-धृति-कीर्ति-विधायिने; ॐ ह्रीँ द्विड्-व्याल-वैताल-सर्वाधि-व्याधि-नाशिने... ।।2।। जया-जिताख्या-विजयाख्याऽपराजितयान्वितः; दिशां पालै-र्ग्रहै-र्यक्षै-र्विद्यादेवीभिरन्वितः... ।।3।। ॐ असिअाउसाय नमस्तत्र…

सेवो पार्श्व शंखेश्वरो…

सेवो पार्श्व शंखेश्वरो मन शुद्धे, नमो नाथ निश्चे करी एक बुद्धे; देवी देवला अन्यने शुं नमो छो; अहो! भव्यलोको भूला…