श्री पार्श्वेशं नौमि शंखेश्वरस्थम्
Post by: arihant in Shri Parshwanath Chaityavandan
गोडीग्रामे स्थंभने चारुतीर्थे, जीरापल्यां पत्तने लोद्रवाख्ये,
वाणारस्यां चापि विख्यातकीर्तिं, श्री पार्श्वेशं नौमि शंखेश्वरस्थम् ॥1॥
इष्टार्थानां स्पर्शने पारिजातं, वामादेव्या नन्दनं देववन्द्यम्,
स्वर्गे भूमौ नागलोके प्रसिद्धं, श्री पार्श्वेशं नौमि शंखेश्वरस्थम् ॥2॥
भित्वा भेद्यं कर्मजालं विशालं, प्राप्या तं तं ज्ञानरत्नं चिरत्नम्,
लब्धामन्दानन्दनिर्वाणसौख्यं, श्री पार्श्वेशं नौमि शंखेश्वरस्थम् ॥3॥
विश्वाधीशं विश्वलोके पवित्रं, पापागम्यं मोक्षलक्ष्मीकलत्रम्,
अम्भो जाक्षं सर्वदा सुप्रसन्नं, श्री पार्श्वेशं नौमि शंखेश्वरस्थम् ॥4॥
वर्षे रम्ये खङ्गदोन्नागचन्द्र-संख्ये मासे माघवे कृष्णपक्षे,
प्राप्तं पुन्यैर्दर्शनं यस्य तं च, श्री पार्श्वेशं नौमि शंखेश्वरस्थम् ॥5॥
Tags: Jain Chaityavandan
Leave a comment