श्री शङ्खेश्वरपार्श्वनाथ स्तोत्रम्
ऐंकारस्मृतिसावधानमनसा स्तोतुं प्रवर्ते महा-,
मोहापोहपरायणं जनमनोऽभीष्टार्थसार्थप्रदम्।
श्रीशङखेश्वरभूषण भगवतामग्रेसरं वासव-
श्रेणीवेणिमिलत्प्रसूनपटलीमाध्वीकधौतक्रमम् ॥1॥
मूर्तिस्ते जिनराज ! राजति जगद्दारिद्य्रविद्राविणी,
स्वर्योषिन्नयनोन्मदालिपटलीपेपीयमानप्रभा।
शारीरान्तरदुःखतापजनितं खेदं नयन्ती व्ययं,
वल्लिः कल्पतरोरिव त्रिभुवनप्रख्यातसौरभ्यभूः ॥2॥
कामं दर्शनतोऽपि मन्नयनयोरूल्लासमातन्वती,
मच्चेतःकुमुदं विकासयितुमप्यह्वाय बद्धादरा।
मद्ध्यानार्णवपूरपूरणपटुः स्वामिंस्तवोल्लासिनी,
मूर्तिः किञ्चन चन्द्रकान्तलहरीप्रागल्भ्यमभ्यस्यति ॥3॥
मूर्तिस्ते महनीयमोहमदिरोद्गारावधूर्णद्दशां,
व्याक्षेयं परमौषधीव नियतं निर्णाशयत्यञ्जसा।
येषां लोचनगोचराश्चिरमभूद् रोमाञ्चपुष्पाञ्चिताः,
ते किं नाम नमन्ति वामनयनालावण्यलक्ष्मीजुषः ॥4॥
मूर्तिस्ते स्नपनैर्न विभ्रमभरैः सांवर्तिकैश्चुक्षुभे,
पौलोमीचललोचनाञ्चलमिलद्भ्रूभङ्गसंसर्गिभिः।
आबिभ्रत्कमठोपसर्गसहनी धैर्यप्रधानक्षमा,
स्वामिंस्तत्किममन्दमन्दरगिरिस्पर्द्धासमृद्धादरा ॥5॥
धाम ध्यायसि यत् पुरा त्रिजगतीधामातिशायि स्फुरन्,
तत्सङ्कलान्तिवशादिवेयमनिशं मूर्तिस्तवोद्योतिनी।
अङ्गुष्ठात् पुरतस्तव क्रमभवादिग्भाललीलावहं,
नोचेत् सर्वसुरासुरैः कथमहो शक्त्या जितं रूपकम् ॥6॥
अद्यावद्यकलापतापदलनक्रीडामिवातन्वती,
मूर्तिः स्फूर्तिमती लता सुरतरोर्मूर्त्ता मयोद्वीक्षिता।
ब्रह्मज्ञानकलाविलासकुशलव्यापारपारङ्गतै-,
र्योगीन्द्रैरनुभूतवैभवविभो ! तेनानुमन्ये जनैः ॥7॥
मूर्त्तिस्ते प्रविभाति मोहतिमिरप्रध्वंसभानुप्रभा,
मूर्तिस्ते भवसिन्धुमध्यनिपतद्भव्योद्धृतौ नौर्दृढा।
मूर्तिस्ते सकलैहितार्थपटलीसम्पूरणे कामगौ-,
मूर्त्तिस्ते मम तीर्थनाथ ! सततं श्रेयः श्रिये कल्पताम् ॥8॥
प्रातर्योऽष्टकमेतत् प्रमुदितचेताः प्रभोः पुरः पठति,
कष्टसहस्रं तीर्त्वा लभतेऽसौ परममानन्दम् ॥9॥
Leave a comment